THE HEART SUTRA
                             Sanskrit

nm> svR}ay .
namaù sarvajïäya ||

Aw à}aparimtaùdysUÇ< .
atha prajïäpäramitähådayasütraà ||

@v< mya ïut,
           <
evaà mayä çrutaà |

@kiSmNsmye ÉgvaÜajg&he ivhrit Sm g&Økªqe

pvRte mhta iÉ]us"n saxRm! mhta c baeixsÅvs<"n,
                < e                         e
ekasminsamaye bhagavänräjagåhe viharati sma gådhraküöe
parvate mahatä bhikñusaìghena särdham mahatä ca bodhisattvasaìghena |

ten olu smyen ÉgvaNg<ÉIravs<baex nam smaix< smapÚ>,
tena khalu samayena bhagavängambhérävasambodha näma samädhià
samäpannaù |

ten olu smyen ÉgvanayaRvlaeikteñrae baeixsÅvae mhasÅvae
tena khalu samayena bhagavänäryävalokiteçvaro bodhisattvo mahäsattvo

g<ÉIraya< à}aparimtaya< cy¡ crma[ @v< Vyvlaekyit Sm,
gambhéräyäà prajïäpäramitäyäà caryaà caramäëa evaà vyavalokayati sma |

p Sk<xaSta<í SvÉavzUNy< Vyvlaekyit,
païca skandhästäàçca svabhävaçünyaà vyavalokayati |

Awayu:maÂairpuÇae buÏanuÉavenayaRvlaeikteñr< baeixsÅv< mhasÅvmetdvaect!,
athäyuñmäïcäriputro buddhänubhävenäryävalokiteçvaraà bodhisattvaà
mahäsattvametadavocat |

y> kiíTk…lpuÇae g<ÉIraya< à}aparimtaya< cya¡ ctukam> kw< izi]tVy>,
                                                R
yaù kaçcitkulaputro gambhéräyäà prajïäpäramitäyäà caryäà cartukämaù
kathaà çikñitavyaù |

@vmu´ AayaRvlaeikteñrae baeixsÅvae mhasÅv Aayu:mNt< zairpuÇm!

@tdvaect!,
evamukta äryävalokiteçvaro bodhisattvo mahäsattva äyuñmantaà çäriputram
etadavocat |

y> kiíCDairpuÇ k…lpuÇae va k…lÊihta va g<ÉIraya< à}aparimtaya< cya¡

ctukamStenv< VyvlaekiytVy<,
   R      E
yaù kaçcicchäriputra kulaputro vä kuladuhitä vä gambhéräyäà
prajïäpäramitäyäà caryäà cartukämastenaivaà vyavalokayitavyaà |

p SkNxaSta<í SvÉavzUNyaNsmnupZyit Sm,
païca skandhästäàçca svabhävaçünyänsamanupaçyati sma |

êp< zUNyta zUNytEv êpm!,
rüpaà çünyatä çünyataiva rüpam |

êpaÚ p&wkœ zUNyta zUNytaya n p&w¢Up,
                                   <
rüpänna påthak çünyatä çünyatäyä na påthagrüpaà |

yÔƒp< sa zUNyta ya zUNyta tÔƒp,
                              <
yadrüpaà sä çünyatä yä çünyatä tadrüpaà |

@v< vednas<}as<Skariv}anain c zUNyta,
evaà vedanäsaïjïäsaàskäravijïänäni ca çünyatä |

@v< zairpuÇ svRxmaR zUNytal][a AnuTpÚa AinéÏa Amla ivmla AnUna

As<p[aR>,
    U
evaà çäriputra sarvadharmä çünyatälakñaëä anutpannä aniruddhä amalä
vimalä anünä asampürëäù |

tSmaÄihR zairpuÇ zUNytaya< n êpm! n vedna n s<}a n s<Skara n iv}an<,
tasmättarhi çäriputra çünyatäyäà na rüpam na vedanä na saïjïä na saàskärä na
vijïänaà |
n c]unR ïaeÇ< n ºa[< n ijþa n kayae n mnae n êp< n zBdae n g<xae n rsae

n SàòVy< n xmaR>,
na cakñurna çrotraà na ghräëaà na jihvä na käyo na mano na rüpaà na çabdo
na gandho na raso na sprañöavyaà na dharmäù |

n c]uxaRtyaRvÚ mnaexatunR xmRxatunR mnaeiv}anxatu>.
         u
na cakñurdhäturyävanna manodhäturna dharmadhäturna manovijïänadhätuù
||

n iv*a naiv*a n ]yae yavÚ jramr[< n jramr[]y>,
na vidyä nävidyä na kñayo yävanna jarämaraëaà na jarämaraëakñayaù |

n Ê>osmudyinraexmagaR,
na duùkhasamudayanirodhamärgä |

n }an< n àaiÝnaRàiÝ>,
na jïänaà na präptirnäpraptiù |

tSmaCDairpuÇ AàaiÝTven baeixsÅvana< à}aparimtamaiïTy ivhrit

icÄavr[>,
tasmäcchäriputra apräptitvena bodhisattvänäà prajïäpäramitämäçritya viharati
cittävaraëaù |

icÄavr[naiStTvadÇStae ivpyaRsait³aNtae inóinvaR[>,
cittävaraëanästitvädatrasto viparyäsätikränto niñöhanirväëaù |

ÈyXvVyaiSwta svRbuÏa> à}aparimtamaiïTyanuÄra<

sMyKs<baeixmiÉsMbuÏa>,
tryadhvavyästhitä sarvabuddhäù prajïäpäramitämäçrityänuttaräà
samyaksambodhimabhisambuddhäù |
tSmaJ}atVy> à}aparimtamhamÙae mhaiv*amÙae =nuÄrmÙae =smsmmÙ>

svRÊ>oàzmnmÙ> sTymimWyTvat! à}aparimtayamu´ae mÙ>,
tasmäjjïätavyaù prajïäpäramitämahämantro mahävidyämantro 'nuttaramantro
'samasamamantraù sarvaduùkhapraçamanamantraù satyamamithyatvät
prajïäpäramitäyämukto mantraù |

t*wa, gte gte pargte pars<gte baeix Svaha.
tadyathä | gate gate päragate pärasaìgate bodhi svähä ||

@v< zairpuÇ g<ÉIraya< à}aparimtaya< cyaRya< izi]tVy< baeixsÅven,
evaà çäriputra gambhéräyäà prajïäpäramitäyäà caryäyäà çikñitavyaà
bodhisattvena |

Aw olu Égvan!,
atha khalu bhagavän |

tSmat! smaxeVyuTwayayaRvlaeikteñrSy baeixsÅvSy mhasÅvSy
               R

saxukarmdat!,
tasmät samädhervyutthäyäryävalokiteçvarasya bodhisattvasya mahäsattvasya
sädhukäramadät |

saxu saxu k…lpuÇ @vmetTk…lpuÇ,
sädhu sädhu kulaputra evametatkulaputra |

@vmetÌ<ÉIraya< à}aparimtaya< cy¡ ctRVy< ywa Tvya inidRòmnumae*ye

svRtwagtErhRiÑ> sMyKs<buÏ>,
                         E
evametadgambhéräyäà prajïäpäramitäyäà caryaà cartavyaà yathä tvayä
nirdiñöamanumodyaye sarvatathägatairarhadbhiù samyaksambuddhaiù |
#dmvaecÑgvananNdmna Aayu:maÁDairpuÇ AayaRvlaeikteñrí baeixsÅvae

mhasÅv> sa c svaRvtI p;RTsdevmanuzasurgNxvRí laekae Égvtae

Éai;tm_ynNdiÚit .
idamavocadbhagavänänandamanä äyuñmäïchäriputra äryävalokiteçvaraçca
bodhisattvo mahäsattvaù sä ca sarvävaté parñatsadevamänuçäsuragandharvaçca
loko bhagavato bhäñitamabhyanandanniti ||

à}aparimtaùdysUÇ< smaÝ< .
prajïäpäramitähådayasütraà samäptaà ||

More Related Content

PPT
Raz Kids App Scott Jones
PPT
Problemas ligados al sexo
PPS
27º domingo to a
PDF
Groth and devlopment_वाढ आणि विकास
DOCX
มงคลชีวิต ๓๘ ประการ
PPT
Desarrollo de sistema linfático
PPS
Envelheci... e daí...
PPT
Raz Kids App Scott Jones
Problemas ligados al sexo
27º domingo to a
Groth and devlopment_वाढ आणि विकास
มงคลชีวิต ๓๘ ประการ
Desarrollo de sistema linfático
Envelheci... e daí...

Viewers also liked (20)

PPTX
Tugas tik
PPT
総合遠隔医療支援機構の概要
DOCX
Deasa sau rara impartasanie
PPT
Canço a mahalta
ZIP
India 印度游 (3)
PPTX
Identidad digital
PPT
PPTX
Statistik Dotsemarang Mei 2012
PPTX
PPTX
Denver kuni lexus june 2012 specials for denver lexus
PPT
Redes Sociales En Internet
PPT
Presentatie Tilmar
PPTX
FASES DEL DESARROLLO ELECTRÓNICO
PPTX
Aidil safitra
PPT
Arturo Cesar.
DOC
Woordenlijst Van Gente Joven 1
PDF
ΙΠΕ: Να δώσουμε προοπτική στα Στελέχη Πωλήσεων!
PDF
Forrester-Wave-Digital_Risk_Monitoring-Q3-2016
ODP
Llibres tàctils. Feina d'aula.
PDF
certificate
Tugas tik
総合遠隔医療支援機構の概要
Deasa sau rara impartasanie
Canço a mahalta
India 印度游 (3)
Identidad digital
Statistik Dotsemarang Mei 2012
Denver kuni lexus june 2012 specials for denver lexus
Redes Sociales En Internet
Presentatie Tilmar
FASES DEL DESARROLLO ELECTRÓNICO
Aidil safitra
Arturo Cesar.
Woordenlijst Van Gente Joven 1
ΙΠΕ: Να δώσουμε προοπτική στα Στελέχη Πωλήσεων!
Forrester-Wave-Digital_Risk_Monitoring-Q3-2016
Llibres tàctils. Feina d'aula.
certificate
Ad

Heart sutra

  • 1. THE HEART SUTRA Sanskrit nm> svR}ay . namaù sarvajïäya || Aw à}aparimtaùdysUÇ< . atha prajïäpäramitähådayasütraà || @v< mya ïut, < evaà mayä çrutaà | @kiSmNsmye ÉgvaÜajg&he ivhrit Sm g&Økªqe pvRte mhta iÉ]us"n saxRm! mhta c baeixsÅvs<"n, < e e ekasminsamaye bhagavänräjagåhe viharati sma gådhraküöe parvate mahatä bhikñusaìghena särdham mahatä ca bodhisattvasaìghena | ten olu smyen ÉgvaNg<ÉIravs<baex nam smaix< smapÚ>, tena khalu samayena bhagavängambhérävasambodha näma samädhià samäpannaù | ten olu smyen ÉgvanayaRvlaeikteñrae baeixsÅvae mhasÅvae tena khalu samayena bhagavänäryävalokiteçvaro bodhisattvo mahäsattvo g<ÉIraya< à}aparimtaya< cy¡ crma[ @v< Vyvlaekyit Sm, gambhéräyäà prajïäpäramitäyäà caryaà caramäëa evaà vyavalokayati sma | p Sk<xaSta<í SvÉavzUNy< Vyvlaekyit, païca skandhästäàçca svabhävaçünyaà vyavalokayati | Awayu:maÂairpuÇae buÏanuÉavenayaRvlaeikteñr< baeixsÅv< mhasÅvmetdvaect!, athäyuñmäïcäriputro buddhänubhävenäryävalokiteçvaraà bodhisattvaà mahäsattvametadavocat | y> kiíTk…lpuÇae g<ÉIraya< à}aparimtaya< cya¡ ctukam> kw< izi]tVy>, R
  • 2. yaù kaçcitkulaputro gambhéräyäà prajïäpäramitäyäà caryäà cartukämaù kathaà çikñitavyaù | @vmu´ AayaRvlaeikteñrae baeixsÅvae mhasÅv Aayu:mNt< zairpuÇm! @tdvaect!, evamukta äryävalokiteçvaro bodhisattvo mahäsattva äyuñmantaà çäriputram etadavocat | y> kiíCDairpuÇ k…lpuÇae va k…lÊihta va g<ÉIraya< à}aparimtaya< cya¡ ctukamStenv< VyvlaekiytVy<, R E yaù kaçcicchäriputra kulaputro vä kuladuhitä vä gambhéräyäà prajïäpäramitäyäà caryäà cartukämastenaivaà vyavalokayitavyaà | p SkNxaSta<í SvÉavzUNyaNsmnupZyit Sm, païca skandhästäàçca svabhävaçünyänsamanupaçyati sma | êp< zUNyta zUNytEv êpm!, rüpaà çünyatä çünyataiva rüpam | êpaÚ p&wkœ zUNyta zUNytaya n p&w¢Up, < rüpänna påthak çünyatä çünyatäyä na påthagrüpaà | yÔƒp< sa zUNyta ya zUNyta tÔƒp, < yadrüpaà sä çünyatä yä çünyatä tadrüpaà | @v< vednas<}as<Skariv}anain c zUNyta, evaà vedanäsaïjïäsaàskäravijïänäni ca çünyatä | @v< zairpuÇ svRxmaR zUNytal][a AnuTpÚa AinéÏa Amla ivmla AnUna As<p[aR>, U evaà çäriputra sarvadharmä çünyatälakñaëä anutpannä aniruddhä amalä vimalä anünä asampürëäù | tSmaÄihR zairpuÇ zUNytaya< n êpm! n vedna n s<}a n s<Skara n iv}an<, tasmättarhi çäriputra çünyatäyäà na rüpam na vedanä na saïjïä na saàskärä na vijïänaà |
  • 3. n c]unR ïaeÇ< n ºa[< n ijþa n kayae n mnae n êp< n zBdae n g<xae n rsae n SàòVy< n xmaR>, na cakñurna çrotraà na ghräëaà na jihvä na käyo na mano na rüpaà na çabdo na gandho na raso na sprañöavyaà na dharmäù | n c]uxaRtyaRvÚ mnaexatunR xmRxatunR mnaeiv}anxatu>. u na cakñurdhäturyävanna manodhäturna dharmadhäturna manovijïänadhätuù || n iv*a naiv*a n ]yae yavÚ jramr[< n jramr[]y>, na vidyä nävidyä na kñayo yävanna jarämaraëaà na jarämaraëakñayaù | n Ê>osmudyinraexmagaR, na duùkhasamudayanirodhamärgä | n }an< n àaiÝnaRàiÝ>, na jïänaà na präptirnäpraptiù | tSmaCDairpuÇ AàaiÝTven baeixsÅvana< à}aparimtamaiïTy ivhrit icÄavr[>, tasmäcchäriputra apräptitvena bodhisattvänäà prajïäpäramitämäçritya viharati cittävaraëaù | icÄavr[naiStTvadÇStae ivpyaRsait³aNtae inóinvaR[>, cittävaraëanästitvädatrasto viparyäsätikränto niñöhanirväëaù | ÈyXvVyaiSwta svRbuÏa> à}aparimtamaiïTyanuÄra< sMyKs<baeixmiÉsMbuÏa>, tryadhvavyästhitä sarvabuddhäù prajïäpäramitämäçrityänuttaräà samyaksambodhimabhisambuddhäù |
  • 4. tSmaJ}atVy> à}aparimtamhamÙae mhaiv*amÙae =nuÄrmÙae =smsmmÙ> svRÊ>oàzmnmÙ> sTymimWyTvat! à}aparimtayamu´ae mÙ>, tasmäjjïätavyaù prajïäpäramitämahämantro mahävidyämantro 'nuttaramantro 'samasamamantraù sarvaduùkhapraçamanamantraù satyamamithyatvät prajïäpäramitäyämukto mantraù | t*wa, gte gte pargte pars<gte baeix Svaha. tadyathä | gate gate päragate pärasaìgate bodhi svähä || @v< zairpuÇ g<ÉIraya< à}aparimtaya< cyaRya< izi]tVy< baeixsÅven, evaà çäriputra gambhéräyäà prajïäpäramitäyäà caryäyäà çikñitavyaà bodhisattvena | Aw olu Égvan!, atha khalu bhagavän | tSmat! smaxeVyuTwayayaRvlaeikteñrSy baeixsÅvSy mhasÅvSy R saxukarmdat!, tasmät samädhervyutthäyäryävalokiteçvarasya bodhisattvasya mahäsattvasya sädhukäramadät | saxu saxu k…lpuÇ @vmetTk…lpuÇ, sädhu sädhu kulaputra evametatkulaputra | @vmetÌ<ÉIraya< à}aparimtaya< cy¡ ctRVy< ywa Tvya inidRòmnumae*ye svRtwagtErhRiÑ> sMyKs<buÏ>, E evametadgambhéräyäà prajïäpäramitäyäà caryaà cartavyaà yathä tvayä nirdiñöamanumodyaye sarvatathägatairarhadbhiù samyaksambuddhaiù |
  • 5. #dmvaecÑgvananNdmna Aayu:maÁDairpuÇ AayaRvlaeikteñrí baeixsÅvae mhasÅv> sa c svaRvtI p;RTsdevmanuzasurgNxvRí laekae Égvtae Éai;tm_ynNdiÚit . idamavocadbhagavänänandamanä äyuñmäïchäriputra äryävalokiteçvaraçca bodhisattvo mahäsattvaù sä ca sarvävaté parñatsadevamänuçäsuragandharvaçca loko bhagavato bhäñitamabhyanandanniti || à}aparimtaùdysUÇ< smaÝ< . prajïäpäramitähådayasütraà samäptaà ||